Singular | Dual | Plural | |
Nominative |
अपवाहः
apavāhaḥ |
अपवाहौ
apavāhau |
अपवाहाः
apavāhāḥ |
Vocative |
अपवाह
apavāha |
अपवाहौ
apavāhau |
अपवाहाः
apavāhāḥ |
Accusative |
अपवाहम्
apavāham |
अपवाहौ
apavāhau |
अपवाहान्
apavāhān |
Instrumental |
अपवाहेन
apavāhena |
अपवाहाभ्याम्
apavāhābhyām |
अपवाहैः
apavāhaiḥ |
Dative |
अपवाहाय
apavāhāya |
अपवाहाभ्याम्
apavāhābhyām |
अपवाहेभ्यः
apavāhebhyaḥ |
Ablative |
अपवाहात्
apavāhāt |
अपवाहाभ्याम्
apavāhābhyām |
अपवाहेभ्यः
apavāhebhyaḥ |
Genitive |
अपवाहस्य
apavāhasya |
अपवाहयोः
apavāhayoḥ |
अपवाहानाम्
apavāhānām |
Locative |
अपवाहे
apavāhe |
अपवाहयोः
apavāhayoḥ |
अपवाहेषु
apavāheṣu |