| Singular | Dual | Plural |
Nominative |
अपविघ्नः
apavighnaḥ
|
अपविघ्नौ
apavighnau
|
अपविघ्नाः
apavighnāḥ
|
Vocative |
अपविघ्न
apavighna
|
अपविघ्नौ
apavighnau
|
अपविघ्नाः
apavighnāḥ
|
Accusative |
अपविघ्नम्
apavighnam
|
अपविघ्नौ
apavighnau
|
अपविघ्नान्
apavighnān
|
Instrumental |
अपविघ्नेन
apavighnena
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नैः
apavighnaiḥ
|
Dative |
अपविघ्नाय
apavighnāya
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नेभ्यः
apavighnebhyaḥ
|
Ablative |
अपविघ्नात्
apavighnāt
|
अपविघ्नाभ्याम्
apavighnābhyām
|
अपविघ्नेभ्यः
apavighnebhyaḥ
|
Genitive |
अपविघ्नस्य
apavighnasya
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नानाम्
apavighnānām
|
Locative |
अपविघ्ने
apavighne
|
अपविघ्नयोः
apavighnayoḥ
|
अपविघ्नेषु
apavighneṣu
|