Singular | Dual | Plural | |
Nominative |
अग्निता
agnitā |
अग्निते
agnite |
अग्निताः
agnitāḥ |
Vocative |
अग्निते
agnite |
अग्निते
agnite |
अग्निताः
agnitāḥ |
Accusative |
अग्निताम्
agnitām |
अग्निते
agnite |
अग्निताः
agnitāḥ |
Instrumental |
अग्नितया
agnitayā |
अग्निताभ्याम्
agnitābhyām |
अग्निताभिः
agnitābhiḥ |
Dative |
अग्नितायै
agnitāyai |
अग्निताभ्याम्
agnitābhyām |
अग्निताभ्यः
agnitābhyaḥ |
Ablative |
अग्नितायाः
agnitāyāḥ |
अग्निताभ्याम्
agnitābhyām |
अग्निताभ्यः
agnitābhyaḥ |
Genitive |
अग्नितायाः
agnitāyāḥ |
अग्नितयोः
agnitayoḥ |
अग्नितानाम्
agnitānām |
Locative |
अग्नितायाम्
agnitāyām |
अग्नितयोः
agnitayoḥ |
अग्नितासु
agnitāsu |