| Singular | Dual | Plural |
Nominative |
अपवीरवान्
apavīravān
|
अपवीरवन्तौ
apavīravantau
|
अपवीरवन्तः
apavīravantaḥ
|
Vocative |
अपवीरवन्
apavīravan
|
अपवीरवन्तौ
apavīravantau
|
अपवीरवन्तः
apavīravantaḥ
|
Accusative |
अपवीरवन्तम्
apavīravantam
|
अपवीरवन्तौ
apavīravantau
|
अपवीरवतः
apavīravataḥ
|
Instrumental |
अपवीरवता
apavīravatā
|
अपवीरवद्भ्याम्
apavīravadbhyām
|
अपवीरवद्भिः
apavīravadbhiḥ
|
Dative |
अपवीरवते
apavīravate
|
अपवीरवद्भ्याम्
apavīravadbhyām
|
अपवीरवद्भ्यः
apavīravadbhyaḥ
|
Ablative |
अपवीरवतः
apavīravataḥ
|
अपवीरवद्भ्याम्
apavīravadbhyām
|
अपवीरवद्भ्यः
apavīravadbhyaḥ
|
Genitive |
अपवीरवतः
apavīravataḥ
|
अपवीरवतोः
apavīravatoḥ
|
अपवीरवताम्
apavīravatām
|
Locative |
अपवीरवति
apavīravati
|
अपवीरवतोः
apavīravatoḥ
|
अपवीरवत्सु
apavīravatsu
|