| Singular | Dual | Plural |
Nominative |
अपवर्ता
apavartā
|
अपवर्तारौ
apavartārau
|
अपवर्तारः
apavartāraḥ
|
Vocative |
अपवर्तः
apavartaḥ
|
अपवर्तारौ
apavartārau
|
अपवर्तारः
apavartāraḥ
|
Accusative |
अपवर्तारम्
apavartāram
|
अपवर्तारौ
apavartārau
|
अपवर्तॄन्
apavartṝn
|
Instrumental |
अपवर्त्रा
apavartrā
|
अपवर्तृभ्याम्
apavartṛbhyām
|
अपवर्तृभिः
apavartṛbhiḥ
|
Dative |
अपवर्त्रे
apavartre
|
अपवर्तृभ्याम्
apavartṛbhyām
|
अपवर्तृभ्यः
apavartṛbhyaḥ
|
Ablative |
अपवर्तुः
apavartuḥ
|
अपवर्तृभ्याम्
apavartṛbhyām
|
अपवर्तृभ्यः
apavartṛbhyaḥ
|
Genitive |
अपवर्तुः
apavartuḥ
|
अपवर्त्रोः
apavartroḥ
|
अपवर्तॄणाम्
apavartṝṇām
|
Locative |
अपवर्तरि
apavartari
|
अपवर्त्रोः
apavartroḥ
|
अपवर्तृषु
apavartṛṣu
|