| Singular | Dual | Plural |
Nominative |
अपवारणम्
apavāraṇam
|
अपवारणे
apavāraṇe
|
अपवारणानि
apavāraṇāni
|
Vocative |
अपवारण
apavāraṇa
|
अपवारणे
apavāraṇe
|
अपवारणानि
apavāraṇāni
|
Accusative |
अपवारणम्
apavāraṇam
|
अपवारणे
apavāraṇe
|
अपवारणानि
apavāraṇāni
|
Instrumental |
अपवारणेन
apavāraṇena
|
अपवारणाभ्याम्
apavāraṇābhyām
|
अपवारणैः
apavāraṇaiḥ
|
Dative |
अपवारणाय
apavāraṇāya
|
अपवारणाभ्याम्
apavāraṇābhyām
|
अपवारणेभ्यः
apavāraṇebhyaḥ
|
Ablative |
अपवारणात्
apavāraṇāt
|
अपवारणाभ्याम्
apavāraṇābhyām
|
अपवारणेभ्यः
apavāraṇebhyaḥ
|
Genitive |
अपवारणस्य
apavāraṇasya
|
अपवारणयोः
apavāraṇayoḥ
|
अपवारणानाम्
apavāraṇānām
|
Locative |
अपवारणे
apavāraṇe
|
अपवारणयोः
apavāraṇayoḥ
|
अपवारणेषु
apavāraṇeṣu
|