| Singular | Dual | Plural |
Nominative |
अपवारितः
apavāritaḥ
|
अपवारितौ
apavāritau
|
अपवारिताः
apavāritāḥ
|
Vocative |
अपवारित
apavārita
|
अपवारितौ
apavāritau
|
अपवारिताः
apavāritāḥ
|
Accusative |
अपवारितम्
apavāritam
|
अपवारितौ
apavāritau
|
अपवारितान्
apavāritān
|
Instrumental |
अपवारितेन
apavāritena
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारितैः
apavāritaiḥ
|
Dative |
अपवारिताय
apavāritāya
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारितेभ्यः
apavāritebhyaḥ
|
Ablative |
अपवारितात्
apavāritāt
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारितेभ्यः
apavāritebhyaḥ
|
Genitive |
अपवारितस्य
apavāritasya
|
अपवारितयोः
apavāritayoḥ
|
अपवारितानाम्
apavāritānām
|
Locative |
अपवारिते
apavārite
|
अपवारितयोः
apavāritayoḥ
|
अपवारितेषु
apavāriteṣu
|