| Singular | Dual | Plural |
Nominative |
अपवर्गदः
apavargadaḥ
|
अपवर्गदौ
apavargadau
|
अपवर्गदाः
apavargadāḥ
|
Vocative |
अपवर्गद
apavargada
|
अपवर्गदौ
apavargadau
|
अपवर्गदाः
apavargadāḥ
|
Accusative |
अपवर्गदम्
apavargadam
|
अपवर्गदौ
apavargadau
|
अपवर्गदान्
apavargadān
|
Instrumental |
अपवर्गदेन
apavargadena
|
अपवर्गदाभ्याम्
apavargadābhyām
|
अपवर्गदैः
apavargadaiḥ
|
Dative |
अपवर्गदाय
apavargadāya
|
अपवर्गदाभ्याम्
apavargadābhyām
|
अपवर्गदेभ्यः
apavargadebhyaḥ
|
Ablative |
अपवर्गदात्
apavargadāt
|
अपवर्गदाभ्याम्
apavargadābhyām
|
अपवर्गदेभ्यः
apavargadebhyaḥ
|
Genitive |
अपवर्गदस्य
apavargadasya
|
अपवर्गदयोः
apavargadayoḥ
|
अपवर्गदानाम्
apavargadānām
|
Locative |
अपवर्गदे
apavargade
|
अपवर्गदयोः
apavargadayoḥ
|
अपवर्गदेषु
apavargadeṣu
|