| Singular | Dual | Plural |
Nominative |
अपवर्जनीयम्
apavarjanīyam
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयानि
apavarjanīyāni
|
Vocative |
अपवर्जनीय
apavarjanīya
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयानि
apavarjanīyāni
|
Accusative |
अपवर्जनीयम्
apavarjanīyam
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयानि
apavarjanīyāni
|
Instrumental |
अपवर्जनीयेन
apavarjanīyena
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयैः
apavarjanīyaiḥ
|
Dative |
अपवर्जनीयाय
apavarjanīyāya
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयेभ्यः
apavarjanīyebhyaḥ
|
Ablative |
अपवर्जनीयात्
apavarjanīyāt
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयेभ्यः
apavarjanīyebhyaḥ
|
Genitive |
अपवर्जनीयस्य
apavarjanīyasya
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयानाम्
apavarjanīyānām
|
Locative |
अपवर्जनीये
apavarjanīye
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयेषु
apavarjanīyeṣu
|