| Singular | Dual | Plural |
Nominative |
अपवर्जितम्
apavarjitam
|
अपवर्जिते
apavarjite
|
अपवर्जितानि
apavarjitāni
|
Vocative |
अपवर्जित
apavarjita
|
अपवर्जिते
apavarjite
|
अपवर्जितानि
apavarjitāni
|
Accusative |
अपवर्जितम्
apavarjitam
|
अपवर्जिते
apavarjite
|
अपवर्जितानि
apavarjitāni
|
Instrumental |
अपवर्जितेन
apavarjitena
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जितैः
apavarjitaiḥ
|
Dative |
अपवर्जिताय
apavarjitāya
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जितेभ्यः
apavarjitebhyaḥ
|
Ablative |
अपवर्जितात्
apavarjitāt
|
अपवर्जिताभ्याम्
apavarjitābhyām
|
अपवर्जितेभ्यः
apavarjitebhyaḥ
|
Genitive |
अपवर्जितस्य
apavarjitasya
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितानाम्
apavarjitānām
|
Locative |
अपवर्जिते
apavarjite
|
अपवर्जितयोः
apavarjitayoḥ
|
अपवर्जितेषु
apavarjiteṣu
|