Sanskrit tools

Sanskrit declension


Declension of अपवर्जित apavarjita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवर्जितम् apavarjitam
अपवर्जिते apavarjite
अपवर्जितानि apavarjitāni
Vocative अपवर्जित apavarjita
अपवर्जिते apavarjite
अपवर्जितानि apavarjitāni
Accusative अपवर्जितम् apavarjitam
अपवर्जिते apavarjite
अपवर्जितानि apavarjitāni
Instrumental अपवर्जितेन apavarjitena
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जितैः apavarjitaiḥ
Dative अपवर्जिताय apavarjitāya
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जितेभ्यः apavarjitebhyaḥ
Ablative अपवर्जितात् apavarjitāt
अपवर्जिताभ्याम् apavarjitābhyām
अपवर्जितेभ्यः apavarjitebhyaḥ
Genitive अपवर्जितस्य apavarjitasya
अपवर्जितयोः apavarjitayoḥ
अपवर्जितानाम् apavarjitānām
Locative अपवर्जिते apavarjite
अपवर्जितयोः apavarjitayoḥ
अपवर्जितेषु apavarjiteṣu