| Singular | Dual | Plural |
Nominative |
अपवृक्ता
apavṛktā
|
अपवृक्ते
apavṛkte
|
अपवृक्ताः
apavṛktāḥ
|
Vocative |
अपवृक्ते
apavṛkte
|
अपवृक्ते
apavṛkte
|
अपवृक्ताः
apavṛktāḥ
|
Accusative |
अपवृक्ताम्
apavṛktām
|
अपवृक्ते
apavṛkte
|
अपवृक्ताः
apavṛktāḥ
|
Instrumental |
अपवृक्तया
apavṛktayā
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्ताभिः
apavṛktābhiḥ
|
Dative |
अपवृक्तायै
apavṛktāyai
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्ताभ्यः
apavṛktābhyaḥ
|
Ablative |
अपवृक्तायाः
apavṛktāyāḥ
|
अपवृक्ताभ्याम्
apavṛktābhyām
|
अपवृक्ताभ्यः
apavṛktābhyaḥ
|
Genitive |
अपवृक्तायाः
apavṛktāyāḥ
|
अपवृक्तयोः
apavṛktayoḥ
|
अपवृक्तानाम्
apavṛktānām
|
Locative |
अपवृक्तायाम्
apavṛktāyām
|
अपवृक्तयोः
apavṛktayoḥ
|
अपवृक्तासु
apavṛktāsu
|