Sanskrit tools

Sanskrit declension


Declension of अपवृक्ता apavṛktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवृक्ता apavṛktā
अपवृक्ते apavṛkte
अपवृक्ताः apavṛktāḥ
Vocative अपवृक्ते apavṛkte
अपवृक्ते apavṛkte
अपवृक्ताः apavṛktāḥ
Accusative अपवृक्ताम् apavṛktām
अपवृक्ते apavṛkte
अपवृक्ताः apavṛktāḥ
Instrumental अपवृक्तया apavṛktayā
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्ताभिः apavṛktābhiḥ
Dative अपवृक्तायै apavṛktāyai
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्ताभ्यः apavṛktābhyaḥ
Ablative अपवृक्तायाः apavṛktāyāḥ
अपवृक्ताभ्याम् apavṛktābhyām
अपवृक्ताभ्यः apavṛktābhyaḥ
Genitive अपवृक्तायाः apavṛktāyāḥ
अपवृक्तयोः apavṛktayoḥ
अपवृक्तानाम् apavṛktānām
Locative अपवृक्तायाम् apavṛktāyām
अपवृक्तयोः apavṛktayoḥ
अपवृक्तासु apavṛktāsu