Sanskrit tools

Sanskrit declension


Declension of अपवर्तक apavartaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवर्तकः apavartakaḥ
अपवर्तकौ apavartakau
अपवर्तकाः apavartakāḥ
Vocative अपवर्तक apavartaka
अपवर्तकौ apavartakau
अपवर्तकाः apavartakāḥ
Accusative अपवर्तकम् apavartakam
अपवर्तकौ apavartakau
अपवर्तकान् apavartakān
Instrumental अपवर्तकेन apavartakena
अपवर्तकाभ्याम् apavartakābhyām
अपवर्तकैः apavartakaiḥ
Dative अपवर्तकाय apavartakāya
अपवर्तकाभ्याम् apavartakābhyām
अपवर्तकेभ्यः apavartakebhyaḥ
Ablative अपवर्तकात् apavartakāt
अपवर्तकाभ्याम् apavartakābhyām
अपवर्तकेभ्यः apavartakebhyaḥ
Genitive अपवर्तकस्य apavartakasya
अपवर्तकयोः apavartakayoḥ
अपवर्तकानाम् apavartakānām
Locative अपवर्तके apavartake
अपवर्तकयोः apavartakayoḥ
अपवर्तकेषु apavartakeṣu