| Singular | Dual | Plural |
Nominative |
अपवर्तकः
apavartakaḥ
|
अपवर्तकौ
apavartakau
|
अपवर्तकाः
apavartakāḥ
|
Vocative |
अपवर्तक
apavartaka
|
अपवर्तकौ
apavartakau
|
अपवर्तकाः
apavartakāḥ
|
Accusative |
अपवर्तकम्
apavartakam
|
अपवर्तकौ
apavartakau
|
अपवर्तकान्
apavartakān
|
Instrumental |
अपवर्तकेन
apavartakena
|
अपवर्तकाभ्याम्
apavartakābhyām
|
अपवर्तकैः
apavartakaiḥ
|
Dative |
अपवर्तकाय
apavartakāya
|
अपवर्तकाभ्याम्
apavartakābhyām
|
अपवर्तकेभ्यः
apavartakebhyaḥ
|
Ablative |
अपवर्तकात्
apavartakāt
|
अपवर्तकाभ्याम्
apavartakābhyām
|
अपवर्तकेभ्यः
apavartakebhyaḥ
|
Genitive |
अपवर्तकस्य
apavartakasya
|
अपवर्तकयोः
apavartakayoḥ
|
अपवर्तकानाम्
apavartakānām
|
Locative |
अपवर्तके
apavartake
|
अपवर्तकयोः
apavartakayoḥ
|
अपवर्तकेषु
apavartakeṣu
|