| Singular | Dual | Plural |
Nominative |
अपवर्तितम्
apavartitam
|
अपवर्तिते
apavartite
|
अपवर्तितानि
apavartitāni
|
Vocative |
अपवर्तित
apavartita
|
अपवर्तिते
apavartite
|
अपवर्तितानि
apavartitāni
|
Accusative |
अपवर्तितम्
apavartitam
|
अपवर्तिते
apavartite
|
अपवर्तितानि
apavartitāni
|
Instrumental |
अपवर्तितेन
apavartitena
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तितैः
apavartitaiḥ
|
Dative |
अपवर्तिताय
apavartitāya
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तितेभ्यः
apavartitebhyaḥ
|
Ablative |
अपवर्तितात्
apavartitāt
|
अपवर्तिताभ्याम्
apavartitābhyām
|
अपवर्तितेभ्यः
apavartitebhyaḥ
|
Genitive |
अपवर्तितस्य
apavartitasya
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितानाम्
apavartitānām
|
Locative |
अपवर्तिते
apavartite
|
अपवर्तितयोः
apavartitayoḥ
|
अपवर्तितेषु
apavartiteṣu
|