| Singular | Dual | Plural |
Nominative |
अपवृत्तः
apavṛttaḥ
|
अपवृत्तौ
apavṛttau
|
अपवृत्ताः
apavṛttāḥ
|
Vocative |
अपवृत्त
apavṛtta
|
अपवृत्तौ
apavṛttau
|
अपवृत्ताः
apavṛttāḥ
|
Accusative |
अपवृत्तम्
apavṛttam
|
अपवृत्तौ
apavṛttau
|
अपवृत्तान्
apavṛttān
|
Instrumental |
अपवृत्तेन
apavṛttena
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तैः
apavṛttaiḥ
|
Dative |
अपवृत्ताय
apavṛttāya
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तेभ्यः
apavṛttebhyaḥ
|
Ablative |
अपवृत्तात्
apavṛttāt
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तेभ्यः
apavṛttebhyaḥ
|
Genitive |
अपवृत्तस्य
apavṛttasya
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तानाम्
apavṛttānām
|
Locative |
अपवृत्ते
apavṛtte
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तेषु
apavṛtteṣu
|