Sanskrit tools

Sanskrit declension


Declension of अपवृत्त apavṛtta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवृत्तः apavṛttaḥ
अपवृत्तौ apavṛttau
अपवृत्ताः apavṛttāḥ
Vocative अपवृत्त apavṛtta
अपवृत्तौ apavṛttau
अपवृत्ताः apavṛttāḥ
Accusative अपवृत्तम् apavṛttam
अपवृत्तौ apavṛttau
अपवृत्तान् apavṛttān
Instrumental अपवृत्तेन apavṛttena
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्तैः apavṛttaiḥ
Dative अपवृत्ताय apavṛttāya
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्तेभ्यः apavṛttebhyaḥ
Ablative अपवृत्तात् apavṛttāt
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्तेभ्यः apavṛttebhyaḥ
Genitive अपवृत्तस्य apavṛttasya
अपवृत्तयोः apavṛttayoḥ
अपवृत्तानाम् apavṛttānām
Locative अपवृत्ते apavṛtte
अपवृत्तयोः apavṛttayoḥ
अपवृत्तेषु apavṛtteṣu