Sanskrit tools

Sanskrit declension


Declension of अपवृत्ता apavṛttā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपवृत्ता apavṛttā
अपवृत्ते apavṛtte
अपवृत्ताः apavṛttāḥ
Vocative अपवृत्ते apavṛtte
अपवृत्ते apavṛtte
अपवृत्ताः apavṛttāḥ
Accusative अपवृत्ताम् apavṛttām
अपवृत्ते apavṛtte
अपवृत्ताः apavṛttāḥ
Instrumental अपवृत्तया apavṛttayā
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्ताभिः apavṛttābhiḥ
Dative अपवृत्तायै apavṛttāyai
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्ताभ्यः apavṛttābhyaḥ
Ablative अपवृत्तायाः apavṛttāyāḥ
अपवृत्ताभ्याम् apavṛttābhyām
अपवृत्ताभ्यः apavṛttābhyaḥ
Genitive अपवृत्तायाः apavṛttāyāḥ
अपवृत्तयोः apavṛttayoḥ
अपवृत्तानाम् apavṛttānām
Locative अपवृत्तायाम् apavṛttāyām
अपवृत्तयोः apavṛttayoḥ
अपवृत्तासु apavṛttāsu