| Singular | Dual | Plural |
Nominative |
अपवृत्ता
apavṛttā
|
अपवृत्ते
apavṛtte
|
अपवृत्ताः
apavṛttāḥ
|
Vocative |
अपवृत्ते
apavṛtte
|
अपवृत्ते
apavṛtte
|
अपवृत्ताः
apavṛttāḥ
|
Accusative |
अपवृत्ताम्
apavṛttām
|
अपवृत्ते
apavṛtte
|
अपवृत्ताः
apavṛttāḥ
|
Instrumental |
अपवृत्तया
apavṛttayā
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्ताभिः
apavṛttābhiḥ
|
Dative |
अपवृत्तायै
apavṛttāyai
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्ताभ्यः
apavṛttābhyaḥ
|
Ablative |
अपवृत्तायाः
apavṛttāyāḥ
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्ताभ्यः
apavṛttābhyaḥ
|
Genitive |
अपवृत्तायाः
apavṛttāyāḥ
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तानाम्
apavṛttānām
|
Locative |
अपवृत्तायाम्
apavṛttāyām
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तासु
apavṛttāsu
|