| Singular | Dual | Plural |
Nominative |
अपविद्धा
apaviddhā
|
अपविद्धे
apaviddhe
|
अपविद्धाः
apaviddhāḥ
|
Vocative |
अपविद्धे
apaviddhe
|
अपविद्धे
apaviddhe
|
अपविद्धाः
apaviddhāḥ
|
Accusative |
अपविद्धाम्
apaviddhām
|
अपविद्धे
apaviddhe
|
अपविद्धाः
apaviddhāḥ
|
Instrumental |
अपविद्धया
apaviddhayā
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धाभिः
apaviddhābhiḥ
|
Dative |
अपविद्धायै
apaviddhāyai
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धाभ्यः
apaviddhābhyaḥ
|
Ablative |
अपविद्धायाः
apaviddhāyāḥ
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धाभ्यः
apaviddhābhyaḥ
|
Genitive |
अपविद्धायाः
apaviddhāyāḥ
|
अपविद्धयोः
apaviddhayoḥ
|
अपविद्धानाम्
apaviddhānām
|
Locative |
अपविद्धायाम्
apaviddhāyām
|
अपविद्धयोः
apaviddhayoḥ
|
अपविद्धासु
apaviddhāsu
|