Sanskrit tools

Sanskrit declension


Declension of अपविद्धा apaviddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविद्धा apaviddhā
अपविद्धे apaviddhe
अपविद्धाः apaviddhāḥ
Vocative अपविद्धे apaviddhe
अपविद्धे apaviddhe
अपविद्धाः apaviddhāḥ
Accusative अपविद्धाम् apaviddhām
अपविद्धे apaviddhe
अपविद्धाः apaviddhāḥ
Instrumental अपविद्धया apaviddhayā
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धाभिः apaviddhābhiḥ
Dative अपविद्धायै apaviddhāyai
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धाभ्यः apaviddhābhyaḥ
Ablative अपविद्धायाः apaviddhāyāḥ
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धाभ्यः apaviddhābhyaḥ
Genitive अपविद्धायाः apaviddhāyāḥ
अपविद्धयोः apaviddhayoḥ
अपविद्धानाम् apaviddhānām
Locative अपविद्धायाम् apaviddhāyām
अपविद्धयोः apaviddhayoḥ
अपविद्धासु apaviddhāsu