| Singular | Dual | Plural |
Nominative |
अपविद्धम्
apaviddham
|
अपविद्धे
apaviddhe
|
अपविद्धानि
apaviddhāni
|
Vocative |
अपविद्ध
apaviddha
|
अपविद्धे
apaviddhe
|
अपविद्धानि
apaviddhāni
|
Accusative |
अपविद्धम्
apaviddham
|
अपविद्धे
apaviddhe
|
अपविद्धानि
apaviddhāni
|
Instrumental |
अपविद्धेन
apaviddhena
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धैः
apaviddhaiḥ
|
Dative |
अपविद्धाय
apaviddhāya
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धेभ्यः
apaviddhebhyaḥ
|
Ablative |
अपविद्धात्
apaviddhāt
|
अपविद्धाभ्याम्
apaviddhābhyām
|
अपविद्धेभ्यः
apaviddhebhyaḥ
|
Genitive |
अपविद्धस्य
apaviddhasya
|
अपविद्धयोः
apaviddhayoḥ
|
अपविद्धानाम्
apaviddhānām
|
Locative |
अपविद्धे
apaviddhe
|
अपविद्धयोः
apaviddhayoḥ
|
अपविद्धेषु
apaviddheṣu
|