Sanskrit tools

Sanskrit declension


Declension of अपविद्ध apaviddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविद्धम् apaviddham
अपविद्धे apaviddhe
अपविद्धानि apaviddhāni
Vocative अपविद्ध apaviddha
अपविद्धे apaviddhe
अपविद्धानि apaviddhāni
Accusative अपविद्धम् apaviddham
अपविद्धे apaviddhe
अपविद्धानि apaviddhāni
Instrumental अपविद्धेन apaviddhena
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धैः apaviddhaiḥ
Dative अपविद्धाय apaviddhāya
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धेभ्यः apaviddhebhyaḥ
Ablative अपविद्धात् apaviddhāt
अपविद्धाभ्याम् apaviddhābhyām
अपविद्धेभ्यः apaviddhebhyaḥ
Genitive अपविद्धस्य apaviddhasya
अपविद्धयोः apaviddhayoḥ
अपविद्धानाम् apaviddhānām
Locative अपविद्धे apaviddhe
अपविद्धयोः apaviddhayoḥ
अपविद्धेषु apaviddheṣu