| Singular | Dual | Plural |
Nominative |
अपविद्धपुत्रः
apaviddhaputraḥ
|
अपविद्धपुत्रौ
apaviddhaputrau
|
अपविद्धपुत्राः
apaviddhaputrāḥ
|
Vocative |
अपविद्धपुत्र
apaviddhaputra
|
अपविद्धपुत्रौ
apaviddhaputrau
|
अपविद्धपुत्राः
apaviddhaputrāḥ
|
Accusative |
अपविद्धपुत्रम्
apaviddhaputram
|
अपविद्धपुत्रौ
apaviddhaputrau
|
अपविद्धपुत्रान्
apaviddhaputrān
|
Instrumental |
अपविद्धपुत्रेण
apaviddhaputreṇa
|
अपविद्धपुत्राभ्याम्
apaviddhaputrābhyām
|
अपविद्धपुत्रैः
apaviddhaputraiḥ
|
Dative |
अपविद्धपुत्राय
apaviddhaputrāya
|
अपविद्धपुत्राभ्याम्
apaviddhaputrābhyām
|
अपविद्धपुत्रेभ्यः
apaviddhaputrebhyaḥ
|
Ablative |
अपविद्धपुत्रात्
apaviddhaputrāt
|
अपविद्धपुत्राभ्याम्
apaviddhaputrābhyām
|
अपविद्धपुत्रेभ्यः
apaviddhaputrebhyaḥ
|
Genitive |
अपविद्धपुत्रस्य
apaviddhaputrasya
|
अपविद्धपुत्रयोः
apaviddhaputrayoḥ
|
अपविद्धपुत्राणाम्
apaviddhaputrāṇām
|
Locative |
अपविद्धपुत्रे
apaviddhaputre
|
अपविद्धपुत्रयोः
apaviddhaputrayoḥ
|
अपविद्धपुत्रेषु
apaviddhaputreṣu
|