| Singular | Dual | Plural |
Nominative |
अपविद्धलोकः
apaviddhalokaḥ
|
अपविद्धलोकौ
apaviddhalokau
|
अपविद्धलोकाः
apaviddhalokāḥ
|
Vocative |
अपविद्धलोक
apaviddhaloka
|
अपविद्धलोकौ
apaviddhalokau
|
अपविद्धलोकाः
apaviddhalokāḥ
|
Accusative |
अपविद्धलोकम्
apaviddhalokam
|
अपविद्धलोकौ
apaviddhalokau
|
अपविद्धलोकान्
apaviddhalokān
|
Instrumental |
अपविद्धलोकेन
apaviddhalokena
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकैः
apaviddhalokaiḥ
|
Dative |
अपविद्धलोकाय
apaviddhalokāya
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकेभ्यः
apaviddhalokebhyaḥ
|
Ablative |
अपविद्धलोकात्
apaviddhalokāt
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकेभ्यः
apaviddhalokebhyaḥ
|
Genitive |
अपविद्धलोकस्य
apaviddhalokasya
|
अपविद्धलोकयोः
apaviddhalokayoḥ
|
अपविद्धलोकानाम्
apaviddhalokānām
|
Locative |
अपविद्धलोके
apaviddhaloke
|
अपविद्धलोकयोः
apaviddhalokayoḥ
|
अपविद्धलोकेषु
apaviddhalokeṣu
|