Sanskrit tools

Sanskrit declension


Declension of अपविद्धलोका apaviddhalokā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविद्धलोका apaviddhalokā
अपविद्धलोके apaviddhaloke
अपविद्धलोकाः apaviddhalokāḥ
Vocative अपविद्धलोके apaviddhaloke
अपविद्धलोके apaviddhaloke
अपविद्धलोकाः apaviddhalokāḥ
Accusative अपविद्धलोकाम् apaviddhalokām
अपविद्धलोके apaviddhaloke
अपविद्धलोकाः apaviddhalokāḥ
Instrumental अपविद्धलोकया apaviddhalokayā
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकाभिः apaviddhalokābhiḥ
Dative अपविद्धलोकायै apaviddhalokāyai
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकाभ्यः apaviddhalokābhyaḥ
Ablative अपविद्धलोकायाः apaviddhalokāyāḥ
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकाभ्यः apaviddhalokābhyaḥ
Genitive अपविद्धलोकायाः apaviddhalokāyāḥ
अपविद्धलोकयोः apaviddhalokayoḥ
अपविद्धलोकानाम् apaviddhalokānām
Locative अपविद्धलोकायाम् apaviddhalokāyām
अपविद्धलोकयोः apaviddhalokayoḥ
अपविद्धलोकासु apaviddhalokāsu