| Singular | Dual | Plural |
Nominative |
अपविद्धलोका
apaviddhalokā
|
अपविद्धलोके
apaviddhaloke
|
अपविद्धलोकाः
apaviddhalokāḥ
|
Vocative |
अपविद्धलोके
apaviddhaloke
|
अपविद्धलोके
apaviddhaloke
|
अपविद्धलोकाः
apaviddhalokāḥ
|
Accusative |
अपविद्धलोकाम्
apaviddhalokām
|
अपविद्धलोके
apaviddhaloke
|
अपविद्धलोकाः
apaviddhalokāḥ
|
Instrumental |
अपविद्धलोकया
apaviddhalokayā
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकाभिः
apaviddhalokābhiḥ
|
Dative |
अपविद्धलोकायै
apaviddhalokāyai
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकाभ्यः
apaviddhalokābhyaḥ
|
Ablative |
अपविद्धलोकायाः
apaviddhalokāyāḥ
|
अपविद्धलोकाभ्याम्
apaviddhalokābhyām
|
अपविद्धलोकाभ्यः
apaviddhalokābhyaḥ
|
Genitive |
अपविद्धलोकायाः
apaviddhalokāyāḥ
|
अपविद्धलोकयोः
apaviddhalokayoḥ
|
अपविद्धलोकानाम्
apaviddhalokānām
|
Locative |
अपविद्धलोकायाम्
apaviddhalokāyām
|
अपविद्धलोकयोः
apaviddhalokayoḥ
|
अपविद्धलोकासु
apaviddhalokāsu
|