Sanskrit tools

Sanskrit declension


Declension of अपविद्धलोक apaviddhaloka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपविद्धलोकम् apaviddhalokam
अपविद्धलोके apaviddhaloke
अपविद्धलोकानि apaviddhalokāni
Vocative अपविद्धलोक apaviddhaloka
अपविद्धलोके apaviddhaloke
अपविद्धलोकानि apaviddhalokāni
Accusative अपविद्धलोकम् apaviddhalokam
अपविद्धलोके apaviddhaloke
अपविद्धलोकानि apaviddhalokāni
Instrumental अपविद्धलोकेन apaviddhalokena
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकैः apaviddhalokaiḥ
Dative अपविद्धलोकाय apaviddhalokāya
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकेभ्यः apaviddhalokebhyaḥ
Ablative अपविद्धलोकात् apaviddhalokāt
अपविद्धलोकाभ्याम् apaviddhalokābhyām
अपविद्धलोकेभ्यः apaviddhalokebhyaḥ
Genitive अपविद्धलोकस्य apaviddhalokasya
अपविद्धलोकयोः apaviddhalokayoḥ
अपविद्धलोकानाम् apaviddhalokānām
Locative अपविद्धलोके apaviddhaloke
अपविद्धलोकयोः apaviddhalokayoḥ
अपविद्धलोकेषु apaviddhalokeṣu