Sanskrit tools

Sanskrit declension


Declension of अपव्ययमान apavyayamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपव्ययमानम् apavyayamānam
अपव्ययमाने apavyayamāne
अपव्ययमानानि apavyayamānāni
Vocative अपव्ययमान apavyayamāna
अपव्ययमाने apavyayamāne
अपव्ययमानानि apavyayamānāni
Accusative अपव्ययमानम् apavyayamānam
अपव्ययमाने apavyayamāne
अपव्ययमानानि apavyayamānāni
Instrumental अपव्ययमानेन apavyayamānena
अपव्ययमानाभ्याम् apavyayamānābhyām
अपव्ययमानैः apavyayamānaiḥ
Dative अपव्ययमानाय apavyayamānāya
अपव्ययमानाभ्याम् apavyayamānābhyām
अपव्ययमानेभ्यः apavyayamānebhyaḥ
Ablative अपव्ययमानात् apavyayamānāt
अपव्ययमानाभ्याम् apavyayamānābhyām
अपव्ययमानेभ्यः apavyayamānebhyaḥ
Genitive अपव्ययमानस्य apavyayamānasya
अपव्ययमानयोः apavyayamānayoḥ
अपव्ययमानानाम् apavyayamānānām
Locative अपव्ययमाने apavyayamāne
अपव्ययमानयोः apavyayamānayoḥ
अपव्ययमानेषु apavyayamāneṣu