Singular | Dual | Plural | |
Nominative |
अपव्रतः
apavrataḥ |
अपव्रतौ
apavratau |
अपव्रताः
apavratāḥ |
Vocative |
अपव्रत
apavrata |
अपव्रतौ
apavratau |
अपव्रताः
apavratāḥ |
Accusative |
अपव्रतम्
apavratam |
अपव्रतौ
apavratau |
अपव्रतान्
apavratān |
Instrumental |
अपव्रतेन
apavratena |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतैः
apavrataiḥ |
Dative |
अपव्रताय
apavratāya |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतेभ्यः
apavratebhyaḥ |
Ablative |
अपव्रतात्
apavratāt |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतेभ्यः
apavratebhyaḥ |
Genitive |
अपव्रतस्य
apavratasya |
अपव्रतयोः
apavratayoḥ |
अपव्रतानाम्
apavratānām |
Locative |
अपव्रते
apavrate |
अपव्रतयोः
apavratayoḥ |
अपव्रतेषु
apavrateṣu |