Sanskrit tools

Sanskrit declension


Declension of अपशङ्क apaśaṅka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपशङ्कम् apaśaṅkam
अपशङ्के apaśaṅke
अपशङ्कानि apaśaṅkāni
Vocative अपशङ्क apaśaṅka
अपशङ्के apaśaṅke
अपशङ्कानि apaśaṅkāni
Accusative अपशङ्कम् apaśaṅkam
अपशङ्के apaśaṅke
अपशङ्कानि apaśaṅkāni
Instrumental अपशङ्केन apaśaṅkena
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्कैः apaśaṅkaiḥ
Dative अपशङ्काय apaśaṅkāya
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्केभ्यः apaśaṅkebhyaḥ
Ablative अपशङ्कात् apaśaṅkāt
अपशङ्काभ्याम् apaśaṅkābhyām
अपशङ्केभ्यः apaśaṅkebhyaḥ
Genitive अपशङ्कस्य apaśaṅkasya
अपशङ्कयोः apaśaṅkayoḥ
अपशङ्कानाम् apaśaṅkānām
Locative अपशङ्के apaśaṅke
अपशङ्कयोः apaśaṅkayoḥ
अपशङ्केषु apaśaṅkeṣu