Singular | Dual | Plural | |
Nominative |
अपशङ्कम्
apaśaṅkam |
अपशङ्के
apaśaṅke |
अपशङ्कानि
apaśaṅkāni |
Vocative |
अपशङ्क
apaśaṅka |
अपशङ्के
apaśaṅke |
अपशङ्कानि
apaśaṅkāni |
Accusative |
अपशङ्कम्
apaśaṅkam |
अपशङ्के
apaśaṅke |
अपशङ्कानि
apaśaṅkāni |
Instrumental |
अपशङ्केन
apaśaṅkena |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्कैः
apaśaṅkaiḥ |
Dative |
अपशङ्काय
apaśaṅkāya |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्केभ्यः
apaśaṅkebhyaḥ |
Ablative |
अपशङ्कात्
apaśaṅkāt |
अपशङ्काभ्याम्
apaśaṅkābhyām |
अपशङ्केभ्यः
apaśaṅkebhyaḥ |
Genitive |
अपशङ्कस्य
apaśaṅkasya |
अपशङ्कयोः
apaśaṅkayoḥ |
अपशङ्कानाम्
apaśaṅkānām |
Locative |
अपशङ्के
apaśaṅke |
अपशङ्कयोः
apaśaṅkayoḥ |
अपशङ्केषु
apaśaṅkeṣu |