Singular | Dual | Plural | |
Nominative |
अपशुह
apaśuha |
अपशुघ्नी
apaśughnī |
अपशुहानि
apaśuhāni |
Vocative |
अपशुह
apaśuha अपशुहन् apaśuhan |
अपशुघ्नी
apaśughnī |
अपशुहानि
apaśuhāni |
Accusative |
अपशुह
apaśuha |
अपशुघ्नी
apaśughnī |
अपशुहानि
apaśuhāni |
Instrumental |
अपशुघ्ना
apaśughnā |
अपशुहभ्याम्
apaśuhabhyām |
अपशुहभिः
apaśuhabhiḥ |
Dative |
अपशुघ्ने
apaśughne |
अपशुहभ्याम्
apaśuhabhyām |
अपशुहभ्यः
apaśuhabhyaḥ |
Ablative |
अपशुघ्नः
apaśughnaḥ |
अपशुहभ्याम्
apaśuhabhyām |
अपशुहभ्यः
apaśuhabhyaḥ |
Genitive |
अपशुघ्नः
apaśughnaḥ |
अपशुघ्नोः
apaśughnoḥ |
अपशुघ्नाम्
apaśughnām |
Locative |
अपशुघ्नि
apaśughni अपशुहनि apaśuhani |
अपशुघ्नोः
apaśughnoḥ |
अपशुहसु
apaśuhasu |