Sanskrit tools

Sanskrit declension


Declension of अपशुबन्धयाजिन् apaśubandhayājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अपशुबन्धयाजी apaśubandhayājī
अपशुबन्धयाजिनौ apaśubandhayājinau
अपशुबन्धयाजिनः apaśubandhayājinaḥ
Vocative अपशुबन्धयाजिन् apaśubandhayājin
अपशुबन्धयाजिनौ apaśubandhayājinau
अपशुबन्धयाजिनः apaśubandhayājinaḥ
Accusative अपशुबन्धयाजिनम् apaśubandhayājinam
अपशुबन्धयाजिनौ apaśubandhayājinau
अपशुबन्धयाजिनः apaśubandhayājinaḥ
Instrumental अपशुबन्धयाजिना apaśubandhayājinā
अपशुबन्धयाजिभ्याम् apaśubandhayājibhyām
अपशुबन्धयाजिभिः apaśubandhayājibhiḥ
Dative अपशुबन्धयाजिने apaśubandhayājine
अपशुबन्धयाजिभ्याम् apaśubandhayājibhyām
अपशुबन्धयाजिभ्यः apaśubandhayājibhyaḥ
Ablative अपशुबन्धयाजिनः apaśubandhayājinaḥ
अपशुबन्धयाजिभ्याम् apaśubandhayājibhyām
अपशुबन्धयाजिभ्यः apaśubandhayājibhyaḥ
Genitive अपशुबन्धयाजिनः apaśubandhayājinaḥ
अपशुबन्धयाजिनोः apaśubandhayājinoḥ
अपशुबन्धयाजिनाम् apaśubandhayājinām
Locative अपशुबन्धयाजिनि apaśubandhayājini
अपशुबन्धयाजिनोः apaśubandhayājinoḥ
अपशुबन्धयाजिषु apaśubandhayājiṣu