Singular | Dual | Plural | |
Nominative |
अपशोका
apaśokā |
अपशोके
apaśoke |
अपशोकाः
apaśokāḥ |
Vocative |
अपशोके
apaśoke |
अपशोके
apaśoke |
अपशोकाः
apaśokāḥ |
Accusative |
अपशोकाम्
apaśokām |
अपशोके
apaśoke |
अपशोकाः
apaśokāḥ |
Instrumental |
अपशोकया
apaśokayā |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकाभिः
apaśokābhiḥ |
Dative |
अपशोकायै
apaśokāyai |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकाभ्यः
apaśokābhyaḥ |
Ablative |
अपशोकायाः
apaśokāyāḥ |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकाभ्यः
apaśokābhyaḥ |
Genitive |
अपशोकायाः
apaśokāyāḥ |
अपशोकयोः
apaśokayoḥ |
अपशोकानाम्
apaśokānām |
Locative |
अपशोकायाम्
apaśokāyām |
अपशोकयोः
apaśokayoḥ |
अपशोकासु
apaśokāsu |