Singular | Dual | Plural | |
Nominative |
अपशोकम्
apaśokam |
अपशोके
apaśoke |
अपशोकानि
apaśokāni |
Vocative |
अपशोक
apaśoka |
अपशोके
apaśoke |
अपशोकानि
apaśokāni |
Accusative |
अपशोकम्
apaśokam |
अपशोके
apaśoke |
अपशोकानि
apaśokāni |
Instrumental |
अपशोकेन
apaśokena |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकैः
apaśokaiḥ |
Dative |
अपशोकाय
apaśokāya |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकेभ्यः
apaśokebhyaḥ |
Ablative |
अपशोकात्
apaśokāt |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकेभ्यः
apaśokebhyaḥ |
Genitive |
अपशोकस्य
apaśokasya |
अपशोकयोः
apaśokayoḥ |
अपशोकानाम्
apaśokānām |
Locative |
अपशोके
apaśoke |
अपशोकयोः
apaśokayoḥ |
अपशोकेषु
apaśokeṣu |