Singular | Dual | Plural | |
Nominative |
अपश्चादघ्वा
apaścādaghvā |
अपश्चादघ्वानौ
apaścādaghvānau |
अपश्चादघ्वानः
apaścādaghvānaḥ |
Vocative |
अपश्चादघ्वन्
apaścādaghvan |
अपश्चादघ्वानौ
apaścādaghvānau |
अपश्चादघ्वानः
apaścādaghvānaḥ |
Accusative |
अपश्चादघ्वानम्
apaścādaghvānam |
अपश्चादघ्वानौ
apaścādaghvānau |
अपश्चादघ्वनः
apaścādaghvanaḥ |
Instrumental |
अपश्चादघ्वना
apaścādaghvanā |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभिः
apaścādaghvabhiḥ |
Dative |
अपश्चादघ्वने
apaścādaghvane |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभ्यः
apaścādaghvabhyaḥ |
Ablative |
अपश्चादघ्वनः
apaścādaghvanaḥ |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभ्यः
apaścādaghvabhyaḥ |
Genitive |
अपश्चादघ्वनः
apaścādaghvanaḥ |
अपश्चादघ्वनोः
apaścādaghvanoḥ |
अपश्चादघ्वनाम्
apaścādaghvanām |
Locative |
अपश्चादघ्वनि
apaścādaghvani अपश्चादघनि apaścādaghani |
अपश्चादघ्वनोः
apaścādaghvanoḥ |
अपश्चादघ्वसु
apaścādaghvasu |