Sanskrit tools

Sanskrit declension


Declension of अपश्चादघ्वन् apaścādaghvan, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अपश्चादघ्वा apaścādaghvā
अपश्चादघ्वानौ apaścādaghvānau
अपश्चादघ्वानः apaścādaghvānaḥ
Vocative अपश्चादघ्वन् apaścādaghvan
अपश्चादघ्वानौ apaścādaghvānau
अपश्चादघ्वानः apaścādaghvānaḥ
Accusative अपश्चादघ्वानम् apaścādaghvānam
अपश्चादघ्वानौ apaścādaghvānau
अपश्चादघ्वनः apaścādaghvanaḥ
Instrumental अपश्चादघ्वना apaścādaghvanā
अपश्चादघ्वभ्याम् apaścādaghvabhyām
अपश्चादघ्वभिः apaścādaghvabhiḥ
Dative अपश्चादघ्वने apaścādaghvane
अपश्चादघ्वभ्याम् apaścādaghvabhyām
अपश्चादघ्वभ्यः apaścādaghvabhyaḥ
Ablative अपश्चादघ्वनः apaścādaghvanaḥ
अपश्चादघ्वभ्याम् apaścādaghvabhyām
अपश्चादघ्वभ्यः apaścādaghvabhyaḥ
Genitive अपश्चादघ्वनः apaścādaghvanaḥ
अपश्चादघ्वनोः apaścādaghvanoḥ
अपश्चादघ्वनाम् apaścādaghvanām
Locative अपश्चादघ्वनि apaścādaghvani
अपश्चादघनि apaścādaghani
अपश्चादघ्वनोः apaścādaghvanoḥ
अपश्चादघ्वसु apaścādaghvasu