Sanskrit tools

Sanskrit declension


Declension of अपश्चादघ्वा apaścādaghvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपश्चादघ्वा apaścādaghvā
अपश्चादघ्वे apaścādaghve
अपश्चादघ्वाः apaścādaghvāḥ
Vocative अपश्चादघ्वे apaścādaghve
अपश्चादघ्वे apaścādaghve
अपश्चादघ्वाः apaścādaghvāḥ
Accusative अपश्चादघ्वाम् apaścādaghvām
अपश्चादघ्वे apaścādaghve
अपश्चादघ्वाः apaścādaghvāḥ
Instrumental अपश्चादघ्वया apaścādaghvayā
अपश्चादघ्वाभ्याम् apaścādaghvābhyām
अपश्चादघ्वाभिः apaścādaghvābhiḥ
Dative अपश्चादघ्वायै apaścādaghvāyai
अपश्चादघ्वाभ्याम् apaścādaghvābhyām
अपश्चादघ्वाभ्यः apaścādaghvābhyaḥ
Ablative अपश्चादघ्वायाः apaścādaghvāyāḥ
अपश्चादघ्वाभ्याम् apaścādaghvābhyām
अपश्चादघ्वाभ्यः apaścādaghvābhyaḥ
Genitive अपश्चादघ्वायाः apaścādaghvāyāḥ
अपश्चादघ्वयोः apaścādaghvayoḥ
अपश्चादघ्वानाम् apaścādaghvānām
Locative अपश्चादघ्वायाम् apaścādaghvāyām
अपश्चादघ्वयोः apaścādaghvayoḥ
अपश्चादघ्वासु apaścādaghvāsu