Singular | Dual | Plural | |
Nominative |
अपश्चादघ्व
apaścādaghva |
अपश्चादघ्वनी
apaścādaghvanī |
अपश्चादघ्वानि
apaścādaghvāni |
Vocative |
अपश्चादघ्व
apaścādaghva अपश्चादघ्वन् apaścādaghvan |
अपश्चादघ्वनी
apaścādaghvanī |
अपश्चादघ्वानि
apaścādaghvāni |
Accusative |
अपश्चादघ्व
apaścādaghva |
अपश्चादघ्वनी
apaścādaghvanī |
अपश्चादघ्वानि
apaścādaghvāni |
Instrumental |
अपश्चादघ्वना
apaścādaghvanā |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभिः
apaścādaghvabhiḥ |
Dative |
अपश्चादघ्वने
apaścādaghvane |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभ्यः
apaścādaghvabhyaḥ |
Ablative |
अपश्चादघ्वनः
apaścādaghvanaḥ |
अपश्चादघ्वभ्याम्
apaścādaghvabhyām |
अपश्चादघ्वभ्यः
apaścādaghvabhyaḥ |
Genitive |
अपश्चादघ्वनः
apaścādaghvanaḥ |
अपश्चादघ्वनोः
apaścādaghvanoḥ |
अपश्चादघ्वनाम्
apaścādaghvanām |
Locative |
अपश्चादघ्वनि
apaścādaghvani अपश्चादघनि apaścādaghani |
अपश्चादघ्वनोः
apaścādaghvanoḥ |
अपश्चादघ्वसु
apaścādaghvasu |