Sanskrit tools

Sanskrit declension


Declension of अपश्चिमा apaścimā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपश्चिमा apaścimā
अपश्चिमे apaścime
अपश्चिमाः apaścimāḥ
Vocative अपश्चिमे apaścime
अपश्चिमे apaścime
अपश्चिमाः apaścimāḥ
Accusative अपश्चिमाम् apaścimām
अपश्चिमे apaścime
अपश्चिमाः apaścimāḥ
Instrumental अपश्चिमया apaścimayā
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमाभिः apaścimābhiḥ
Dative अपश्चिमायै apaścimāyai
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमाभ्यः apaścimābhyaḥ
Ablative अपश्चिमायाः apaścimāyāḥ
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमाभ्यः apaścimābhyaḥ
Genitive अपश्चिमायाः apaścimāyāḥ
अपश्चिमयोः apaścimayoḥ
अपश्चिमानाम् apaścimānām
Locative अपश्चिमायाम् apaścimāyām
अपश्चिमयोः apaścimayoḥ
अपश्चिमासु apaścimāsu