Sanskrit tools

Sanskrit declension


Declension of अपश्चिम apaścima, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपश्चिमम् apaścimam
अपश्चिमे apaścime
अपश्चिमानि apaścimāni
Vocative अपश्चिम apaścima
अपश्चिमे apaścime
अपश्चिमानि apaścimāni
Accusative अपश्चिमम् apaścimam
अपश्चिमे apaścime
अपश्चिमानि apaścimāni
Instrumental अपश्चिमेन apaścimena
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमैः apaścimaiḥ
Dative अपश्चिमाय apaścimāya
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमेभ्यः apaścimebhyaḥ
Ablative अपश्चिमात् apaścimāt
अपश्चिमाभ्याम् apaścimābhyām
अपश्चिमेभ्यः apaścimebhyaḥ
Genitive अपश्चिमस्य apaścimasya
अपश्चिमयोः apaścimayoḥ
अपश्चिमानाम् apaścimānām
Locative अपश्चिमे apaścime
अपश्चिमयोः apaścimayoḥ
अपश्चिमेषु apaścimeṣu