| Singular | Dual | Plural |
Nominative |
अपश्रितः
apaśritaḥ
|
अपश्रितौ
apaśritau
|
अपश्रिताः
apaśritāḥ
|
Vocative |
अपश्रित
apaśrita
|
अपश्रितौ
apaśritau
|
अपश्रिताः
apaśritāḥ
|
Accusative |
अपश्रितम्
apaśritam
|
अपश्रितौ
apaśritau
|
अपश्रितान्
apaśritān
|
Instrumental |
अपश्रितेन
apaśritena
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितैः
apaśritaiḥ
|
Dative |
अपश्रिताय
apaśritāya
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितेभ्यः
apaśritebhyaḥ
|
Ablative |
अपश्रितात्
apaśritāt
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितेभ्यः
apaśritebhyaḥ
|
Genitive |
अपश्रितस्य
apaśritasya
|
अपश्रितयोः
apaśritayoḥ
|
अपश्रितानाम्
apaśritānām
|
Locative |
अपश्रिते
apaśrite
|
अपश्रितयोः
apaśritayoḥ
|
अपश्रितेषु
apaśriteṣu
|