Sanskrit tools

Sanskrit declension


Declension of अपश्रित apaśrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपश्रितः apaśritaḥ
अपश्रितौ apaśritau
अपश्रिताः apaśritāḥ
Vocative अपश्रित apaśrita
अपश्रितौ apaśritau
अपश्रिताः apaśritāḥ
Accusative अपश्रितम् apaśritam
अपश्रितौ apaśritau
अपश्रितान् apaśritān
Instrumental अपश्रितेन apaśritena
अपश्रिताभ्याम् apaśritābhyām
अपश्रितैः apaśritaiḥ
Dative अपश्रिताय apaśritāya
अपश्रिताभ्याम् apaśritābhyām
अपश्रितेभ्यः apaśritebhyaḥ
Ablative अपश्रितात् apaśritāt
अपश्रिताभ्याम् apaśritābhyām
अपश्रितेभ्यः apaśritebhyaḥ
Genitive अपश्रितस्य apaśritasya
अपश्रितयोः apaśritayoḥ
अपश्रितानाम् apaśritānām
Locative अपश्रिते apaśrite
अपश्रितयोः apaśritayoḥ
अपश्रितेषु apaśriteṣu