Sanskrit tools

Sanskrit declension


Declension of अपश्रिता apaśritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपश्रिता apaśritā
अपश्रिते apaśrite
अपश्रिताः apaśritāḥ
Vocative अपश्रिते apaśrite
अपश्रिते apaśrite
अपश्रिताः apaśritāḥ
Accusative अपश्रिताम् apaśritām
अपश्रिते apaśrite
अपश्रिताः apaśritāḥ
Instrumental अपश्रितया apaśritayā
अपश्रिताभ्याम् apaśritābhyām
अपश्रिताभिः apaśritābhiḥ
Dative अपश्रितायै apaśritāyai
अपश्रिताभ्याम् apaśritābhyām
अपश्रिताभ्यः apaśritābhyaḥ
Ablative अपश्रितायाः apaśritāyāḥ
अपश्रिताभ्याम् apaśritābhyām
अपश्रिताभ्यः apaśritābhyaḥ
Genitive अपश्रितायाः apaśritāyāḥ
अपश्रितयोः apaśritayoḥ
अपश्रितानाम् apaśritānām
Locative अपश्रितायाम् apaśritāyām
अपश्रितयोः apaśritayoḥ
अपश्रितासु apaśritāsu