| Singular | Dual | Plural |
Nominative |
अग्निदग्धम्
agnidagdham
|
अग्निदग्धे
agnidagdhe
|
अग्निदग्धानि
agnidagdhāni
|
Vocative |
अग्निदग्ध
agnidagdha
|
अग्निदग्धे
agnidagdhe
|
अग्निदग्धानि
agnidagdhāni
|
Accusative |
अग्निदग्धम्
agnidagdham
|
अग्निदग्धे
agnidagdhe
|
अग्निदग्धानि
agnidagdhāni
|
Instrumental |
अग्निदग्धेन
agnidagdhena
|
अग्निदग्धाभ्याम्
agnidagdhābhyām
|
अग्निदग्धैः
agnidagdhaiḥ
|
Dative |
अग्निदग्धाय
agnidagdhāya
|
अग्निदग्धाभ्याम्
agnidagdhābhyām
|
अग्निदग्धेभ्यः
agnidagdhebhyaḥ
|
Ablative |
अग्निदग्धात्
agnidagdhāt
|
अग्निदग्धाभ्याम्
agnidagdhābhyām
|
अग्निदग्धेभ्यः
agnidagdhebhyaḥ
|
Genitive |
अग्निदग्धस्य
agnidagdhasya
|
अग्निदग्धयोः
agnidagdhayoḥ
|
अग्निदग्धानाम्
agnidagdhānām
|
Locative |
अग्निदग्धे
agnidagdhe
|
अग्निदग्धयोः
agnidagdhayoḥ
|
अग्निदग्धेषु
agnidagdheṣu
|