Sanskrit tools

Sanskrit declension


Declension of अग्निदग्ध agnidagdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदग्धः agnidagdhaḥ
अग्निदग्धौ agnidagdhau
अग्निदग्धाः agnidagdhāḥ
Vocative अग्निदग्ध agnidagdha
अग्निदग्धौ agnidagdhau
अग्निदग्धाः agnidagdhāḥ
Accusative अग्निदग्धम् agnidagdham
अग्निदग्धौ agnidagdhau
अग्निदग्धान् agnidagdhān
Instrumental अग्निदग्धेन agnidagdhena
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धैः agnidagdhaiḥ
Dative अग्निदग्धाय agnidagdhāya
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धेभ्यः agnidagdhebhyaḥ
Ablative अग्निदग्धात् agnidagdhāt
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धेभ्यः agnidagdhebhyaḥ
Genitive अग्निदग्धस्य agnidagdhasya
अग्निदग्धयोः agnidagdhayoḥ
अग्निदग्धानाम् agnidagdhānām
Locative अग्निदग्धे agnidagdhe
अग्निदग्धयोः agnidagdhayoḥ
अग्निदग्धेषु agnidagdheṣu