Sanskrit tools

Sanskrit declension


Declension of अग्निदग्धा agnidagdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निदग्धा agnidagdhā
अग्निदग्धे agnidagdhe
अग्निदग्धाः agnidagdhāḥ
Vocative अग्निदग्धे agnidagdhe
अग्निदग्धे agnidagdhe
अग्निदग्धाः agnidagdhāḥ
Accusative अग्निदग्धाम् agnidagdhām
अग्निदग्धे agnidagdhe
अग्निदग्धाः agnidagdhāḥ
Instrumental अग्निदग्धया agnidagdhayā
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धाभिः agnidagdhābhiḥ
Dative अग्निदग्धायै agnidagdhāyai
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धाभ्यः agnidagdhābhyaḥ
Ablative अग्निदग्धायाः agnidagdhāyāḥ
अग्निदग्धाभ्याम् agnidagdhābhyām
अग्निदग्धाभ्यः agnidagdhābhyaḥ
Genitive अग्निदग्धायाः agnidagdhāyāḥ
अग्निदग्धयोः agnidagdhayoḥ
अग्निदग्धानाम् agnidagdhānām
Locative अग्निदग्धायाम् agnidagdhāyām
अग्निदग्धयोः agnidagdhayoḥ
अग्निदग्धासु agnidagdhāsu