| Singular | Dual | Plural |
Nominative |
पीतवर्णकः
pītavarṇakaḥ
|
पीतवर्णकौ
pītavarṇakau
|
पीतवर्णकाः
pītavarṇakāḥ
|
Vocative |
पीतवर्णक
pītavarṇaka
|
पीतवर्णकौ
pītavarṇakau
|
पीतवर्णकाः
pītavarṇakāḥ
|
Accusative |
पीतवर्णकम्
pītavarṇakam
|
पीतवर्णकौ
pītavarṇakau
|
पीतवर्णकान्
pītavarṇakān
|
Instrumental |
पीतवर्णकेन
pītavarṇakena
|
पीतवर्णकाभ्याम्
pītavarṇakābhyām
|
पीतवर्णकैः
pītavarṇakaiḥ
|
Dative |
पीतवर्णकाय
pītavarṇakāya
|
पीतवर्णकाभ्याम्
pītavarṇakābhyām
|
पीतवर्णकेभ्यः
pītavarṇakebhyaḥ
|
Ablative |
पीतवर्णकात्
pītavarṇakāt
|
पीतवर्णकाभ्याम्
pītavarṇakābhyām
|
पीतवर्णकेभ्यः
pītavarṇakebhyaḥ
|
Genitive |
पीतवर्णकस्य
pītavarṇakasya
|
पीतवर्णकयोः
pītavarṇakayoḥ
|
पीतवर्णकानाम्
pītavarṇakānām
|
Locative |
पीतवर्णके
pītavarṇake
|
पीतवर्णकयोः
pītavarṇakayoḥ
|
पीतवर्णकेषु
pītavarṇakeṣu
|