Sanskrit tools

Sanskrit declension


Declension of पीतवृक्ष pītavṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीतवृक्षः pītavṛkṣaḥ
पीतवृक्षौ pītavṛkṣau
पीतवृक्षाः pītavṛkṣāḥ
Vocative पीतवृक्ष pītavṛkṣa
पीतवृक्षौ pītavṛkṣau
पीतवृक्षाः pītavṛkṣāḥ
Accusative पीतवृक्षम् pītavṛkṣam
पीतवृक्षौ pītavṛkṣau
पीतवृक्षान् pītavṛkṣān
Instrumental पीतवृक्षेण pītavṛkṣeṇa
पीतवृक्षाभ्याम् pītavṛkṣābhyām
पीतवृक्षैः pītavṛkṣaiḥ
Dative पीतवृक्षाय pītavṛkṣāya
पीतवृक्षाभ्याम् pītavṛkṣābhyām
पीतवृक्षेभ्यः pītavṛkṣebhyaḥ
Ablative पीतवृक्षात् pītavṛkṣāt
पीतवृक्षाभ्याम् pītavṛkṣābhyām
पीतवृक्षेभ्यः pītavṛkṣebhyaḥ
Genitive पीतवृक्षस्य pītavṛkṣasya
पीतवृक्षयोः pītavṛkṣayoḥ
पीतवृक्षाणाम् pītavṛkṣāṇām
Locative पीतवृक्षे pītavṛkṣe
पीतवृक्षयोः pītavṛkṣayoḥ
पीतवृक्षेषु pītavṛkṣeṣu