| Singular | Dual | Plural |
Nominative |
पीतवृक्षः
pītavṛkṣaḥ
|
पीतवृक्षौ
pītavṛkṣau
|
पीतवृक्षाः
pītavṛkṣāḥ
|
Vocative |
पीतवृक्ष
pītavṛkṣa
|
पीतवृक्षौ
pītavṛkṣau
|
पीतवृक्षाः
pītavṛkṣāḥ
|
Accusative |
पीतवृक्षम्
pītavṛkṣam
|
पीतवृक्षौ
pītavṛkṣau
|
पीतवृक्षान्
pītavṛkṣān
|
Instrumental |
पीतवृक्षेण
pītavṛkṣeṇa
|
पीतवृक्षाभ्याम्
pītavṛkṣābhyām
|
पीतवृक्षैः
pītavṛkṣaiḥ
|
Dative |
पीतवृक्षाय
pītavṛkṣāya
|
पीतवृक्षाभ्याम्
pītavṛkṣābhyām
|
पीतवृक्षेभ्यः
pītavṛkṣebhyaḥ
|
Ablative |
पीतवृक्षात्
pītavṛkṣāt
|
पीतवृक्षाभ्याम्
pītavṛkṣābhyām
|
पीतवृक्षेभ्यः
pītavṛkṣebhyaḥ
|
Genitive |
पीतवृक्षस्य
pītavṛkṣasya
|
पीतवृक्षयोः
pītavṛkṣayoḥ
|
पीतवृक्षाणाम्
pītavṛkṣāṇām
|
Locative |
पीतवृक्षे
pītavṛkṣe
|
पीतवृक्षयोः
pītavṛkṣayoḥ
|
पीतवृक्षेषु
pītavṛkṣeṣu
|