| Singular | Dual | Plural |
Nominative |
पीतस्फटिकः
pītasphaṭikaḥ
|
पीतस्फटिकौ
pītasphaṭikau
|
पीतस्फटिकाः
pītasphaṭikāḥ
|
Vocative |
पीतस्फटिक
pītasphaṭika
|
पीतस्फटिकौ
pītasphaṭikau
|
पीतस्फटिकाः
pītasphaṭikāḥ
|
Accusative |
पीतस्फटिकम्
pītasphaṭikam
|
पीतस्फटिकौ
pītasphaṭikau
|
पीतस्फटिकान्
pītasphaṭikān
|
Instrumental |
पीतस्फटिकेन
pītasphaṭikena
|
पीतस्फटिकाभ्याम्
pītasphaṭikābhyām
|
पीतस्फटिकैः
pītasphaṭikaiḥ
|
Dative |
पीतस्फटिकाय
pītasphaṭikāya
|
पीतस्फटिकाभ्याम्
pītasphaṭikābhyām
|
पीतस्फटिकेभ्यः
pītasphaṭikebhyaḥ
|
Ablative |
पीतस्फटिकात्
pītasphaṭikāt
|
पीतस्फटिकाभ्याम्
pītasphaṭikābhyām
|
पीतस्फटिकेभ्यः
pītasphaṭikebhyaḥ
|
Genitive |
पीतस्फटिकस्य
pītasphaṭikasya
|
पीतस्फटिकयोः
pītasphaṭikayoḥ
|
पीतस्फटिकानाम्
pītasphaṭikānām
|
Locative |
पीतस्फटिके
pītasphaṭike
|
पीतस्फटिकयोः
pītasphaṭikayoḥ
|
पीतस्फटिकेषु
pītasphaṭikeṣu
|