Singular | Dual | Plural | |
Nominative |
पीताम्बरापद्धतिः
pītāmbarāpaddhatiḥ |
पीताम्बरापद्धती
pītāmbarāpaddhatī |
पीताम्बरापद्धतयः
pītāmbarāpaddhatayaḥ |
Vocative |
पीताम्बरापद्धते
pītāmbarāpaddhate |
पीताम्बरापद्धती
pītāmbarāpaddhatī |
पीताम्बरापद्धतयः
pītāmbarāpaddhatayaḥ |
Accusative |
पीताम्बरापद्धतिम्
pītāmbarāpaddhatim |
पीताम्बरापद्धती
pītāmbarāpaddhatī |
पीताम्बरापद्धतीः
pītāmbarāpaddhatīḥ |
Instrumental |
पीताम्बरापद्धत्या
pītāmbarāpaddhatyā |
पीताम्बरापद्धतिभ्याम्
pītāmbarāpaddhatibhyām |
पीताम्बरापद्धतिभिः
pītāmbarāpaddhatibhiḥ |
Dative |
पीताम्बरापद्धतये
pītāmbarāpaddhataye पीताम्बरापद्धत्यै pītāmbarāpaddhatyai |
पीताम्बरापद्धतिभ्याम्
pītāmbarāpaddhatibhyām |
पीताम्बरापद्धतिभ्यः
pītāmbarāpaddhatibhyaḥ |
Ablative |
पीताम्बरापद्धतेः
pītāmbarāpaddhateḥ पीताम्बरापद्धत्याः pītāmbarāpaddhatyāḥ |
पीताम्बरापद्धतिभ्याम्
pītāmbarāpaddhatibhyām |
पीताम्बरापद्धतिभ्यः
pītāmbarāpaddhatibhyaḥ |
Genitive |
पीताम्बरापद्धतेः
pītāmbarāpaddhateḥ पीताम्बरापद्धत्याः pītāmbarāpaddhatyāḥ |
पीताम्बरापद्धत्योः
pītāmbarāpaddhatyoḥ |
पीताम्बरापद्धतीनाम्
pītāmbarāpaddhatīnām |
Locative |
पीताम्बरापद्धतौ
pītāmbarāpaddhatau पीताम्बरापद्धत्याम् pītāmbarāpaddhatyām |
पीताम्बरापद्धत्योः
pītāmbarāpaddhatyoḥ |
पीताम्बरापद्धतिषु
pītāmbarāpaddhatiṣu |