Sanskrit tools

Sanskrit declension


Declension of पीतकमाक्षिक pītakamākṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीतकमाक्षिकम् pītakamākṣikam
पीतकमाक्षिके pītakamākṣike
पीतकमाक्षिकाणि pītakamākṣikāṇi
Vocative पीतकमाक्षिक pītakamākṣika
पीतकमाक्षिके pītakamākṣike
पीतकमाक्षिकाणि pītakamākṣikāṇi
Accusative पीतकमाक्षिकम् pītakamākṣikam
पीतकमाक्षिके pītakamākṣike
पीतकमाक्षिकाणि pītakamākṣikāṇi
Instrumental पीतकमाक्षिकेण pītakamākṣikeṇa
पीतकमाक्षिकाभ्याम् pītakamākṣikābhyām
पीतकमाक्षिकैः pītakamākṣikaiḥ
Dative पीतकमाक्षिकाय pītakamākṣikāya
पीतकमाक्षिकाभ्याम् pītakamākṣikābhyām
पीतकमाक्षिकेभ्यः pītakamākṣikebhyaḥ
Ablative पीतकमाक्षिकात् pītakamākṣikāt
पीतकमाक्षिकाभ्याम् pītakamākṣikābhyām
पीतकमाक्षिकेभ्यः pītakamākṣikebhyaḥ
Genitive पीतकमाक्षिकस्य pītakamākṣikasya
पीतकमाक्षिकयोः pītakamākṣikayoḥ
पीतकमाक्षिकाणाम् pītakamākṣikāṇām
Locative पीतकमाक्षिके pītakamākṣike
पीतकमाक्षिकयोः pītakamākṣikayoḥ
पीतकमाक्षिकेषु pītakamākṣikeṣu