Sanskrit tools

Sanskrit declension


Declension of पीनककुद्मत् pīnakakudmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पीनककुद्मान् pīnakakudmān
पीनककुद्मन्तौ pīnakakudmantau
पीनककुद्मन्तः pīnakakudmantaḥ
Vocative पीनककुद्मन् pīnakakudman
पीनककुद्मन्तौ pīnakakudmantau
पीनककुद्मन्तः pīnakakudmantaḥ
Accusative पीनककुद्मन्तम् pīnakakudmantam
पीनककुद्मन्तौ pīnakakudmantau
पीनककुद्मतः pīnakakudmataḥ
Instrumental पीनककुद्मता pīnakakudmatā
पीनककुद्मद्भ्याम् pīnakakudmadbhyām
पीनककुद्मद्भिः pīnakakudmadbhiḥ
Dative पीनककुद्मते pīnakakudmate
पीनककुद्मद्भ्याम् pīnakakudmadbhyām
पीनककुद्मद्भ्यः pīnakakudmadbhyaḥ
Ablative पीनककुद्मतः pīnakakudmataḥ
पीनककुद्मद्भ्याम् pīnakakudmadbhyām
पीनककुद्मद्भ्यः pīnakakudmadbhyaḥ
Genitive पीनककुद्मतः pīnakakudmataḥ
पीनककुद्मतोः pīnakakudmatoḥ
पीनककुद्मताम् pīnakakudmatām
Locative पीनककुद्मति pīnakakudmati
पीनककुद्मतोः pīnakakudmatoḥ
पीनककुद्मत्सु pīnakakudmatsu