| Singular | Dual | Plural | |
| Nominative |
पीनवक्षः
pīnavakṣaḥ |
पीनवक्षसी
pīnavakṣasī |
पीनवक्षांसि
pīnavakṣāṁsi |
| Vocative |
पीनवक्षः
pīnavakṣaḥ |
पीनवक्षसी
pīnavakṣasī |
पीनवक्षांसि
pīnavakṣāṁsi |
| Accusative |
पीनवक्षः
pīnavakṣaḥ |
पीनवक्षसी
pīnavakṣasī |
पीनवक्षांसि
pīnavakṣāṁsi |
| Instrumental |
पीनवक्षसा
pīnavakṣasā |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभिः
pīnavakṣobhiḥ |
| Dative |
पीनवक्षसे
pīnavakṣase |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभ्यः
pīnavakṣobhyaḥ |
| Ablative |
पीनवक्षसः
pīnavakṣasaḥ |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभ्यः
pīnavakṣobhyaḥ |
| Genitive |
पीनवक्षसः
pīnavakṣasaḥ |
पीनवक्षसोः
pīnavakṣasoḥ |
पीनवक्षसाम्
pīnavakṣasām |
| Locative |
पीनवक्षसि
pīnavakṣasi |
पीनवक्षसोः
pīnavakṣasoḥ |
पीनवक्षःसु
pīnavakṣaḥsu पीनवक्षस्सु pīnavakṣassu |