Sanskrit tools

Sanskrit declension


Declension of पीनायतककुद्मत् pīnāyatakakudmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पीनायतककुद्मत् pīnāyatakakudmat
पीनायतककुद्मती pīnāyatakakudmatī
पीनायतककुद्मन्ति pīnāyatakakudmanti
Vocative पीनायतककुद्मत् pīnāyatakakudmat
पीनायतककुद्मती pīnāyatakakudmatī
पीनायतककुद्मन्ति pīnāyatakakudmanti
Accusative पीनायतककुद्मत् pīnāyatakakudmat
पीनायतककुद्मती pīnāyatakakudmatī
पीनायतककुद्मन्ति pīnāyatakakudmanti
Instrumental पीनायतककुद्मता pīnāyatakakudmatā
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भिः pīnāyatakakudmadbhiḥ
Dative पीनायतककुद्मते pīnāyatakakudmate
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भ्यः pīnāyatakakudmadbhyaḥ
Ablative पीनायतककुद्मतः pīnāyatakakudmataḥ
पीनायतककुद्मद्भ्याम् pīnāyatakakudmadbhyām
पीनायतककुद्मद्भ्यः pīnāyatakakudmadbhyaḥ
Genitive पीनायतककुद्मतः pīnāyatakakudmataḥ
पीनायतककुद्मतोः pīnāyatakakudmatoḥ
पीनायतककुद्मताम् pīnāyatakakudmatām
Locative पीनायतककुद्मति pīnāyatakakudmati
पीनायतककुद्मतोः pīnāyatakakudmatoḥ
पीनायतककुद्मत्सु pīnāyatakakudmatsu