Singular | Dual | Plural | |
Nominative |
पीपिवत्
pīpivat |
पीपुषी
pīpuṣī |
पीपिवांसि
pīpivāṁsi |
Vocative |
पीपिवत्
pīpivat |
पीपुषी
pīpuṣī |
पीपिवांसि
pīpivāṁsi |
Accusative |
पीपिवत्
pīpivat |
पीपुषी
pīpuṣī |
पीपिवांसि
pīpivāṁsi |
Instrumental |
पीपुषा
pīpuṣā |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भिः
pīpivadbhiḥ |
Dative |
पीपुषे
pīpuṣe |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
Ablative |
पीपुषः
pīpuṣaḥ |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
Genitive |
पीपुषः
pīpuṣaḥ |
पीपुषोः
pīpuṣoḥ |
पीपुषाम्
pīpuṣām |
Locative |
पीपुषि
pīpuṣi |
पीपुषोः
pīpuṣoḥ |
पीप्वत्सु
pīpvatsu |