Sanskrit tools

Sanskrit declension


Declension of पीयूषकणिका pīyūṣakaṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूषकणिका pīyūṣakaṇikā
पीयूषकणिके pīyūṣakaṇike
पीयूषकणिकाः pīyūṣakaṇikāḥ
Vocative पीयूषकणिके pīyūṣakaṇike
पीयूषकणिके pīyūṣakaṇike
पीयूषकणिकाः pīyūṣakaṇikāḥ
Accusative पीयूषकणिकाम् pīyūṣakaṇikām
पीयूषकणिके pīyūṣakaṇike
पीयूषकणिकाः pīyūṣakaṇikāḥ
Instrumental पीयूषकणिकया pīyūṣakaṇikayā
पीयूषकणिकाभ्याम् pīyūṣakaṇikābhyām
पीयूषकणिकाभिः pīyūṣakaṇikābhiḥ
Dative पीयूषकणिकायै pīyūṣakaṇikāyai
पीयूषकणिकाभ्याम् pīyūṣakaṇikābhyām
पीयूषकणिकाभ्यः pīyūṣakaṇikābhyaḥ
Ablative पीयूषकणिकायाः pīyūṣakaṇikāyāḥ
पीयूषकणिकाभ्याम् pīyūṣakaṇikābhyām
पीयूषकणिकाभ्यः pīyūṣakaṇikābhyaḥ
Genitive पीयूषकणिकायाः pīyūṣakaṇikāyāḥ
पीयूषकणिकयोः pīyūṣakaṇikayoḥ
पीयूषकणिकानाम् pīyūṣakaṇikānām
Locative पीयूषकणिकायाम् pīyūṣakaṇikāyām
पीयूषकणिकयोः pīyūṣakaṇikayoḥ
पीयूषकणिकासु pīyūṣakaṇikāsu