Sanskrit tools

Sanskrit declension


Declension of पीयूषपूर्णा pīyūṣapūrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूषपूर्णा pīyūṣapūrṇā
पीयूषपूर्णे pīyūṣapūrṇe
पीयूषपूर्णाः pīyūṣapūrṇāḥ
Vocative पीयूषपूर्णे pīyūṣapūrṇe
पीयूषपूर्णे pīyūṣapūrṇe
पीयूषपूर्णाः pīyūṣapūrṇāḥ
Accusative पीयूषपूर्णाम् pīyūṣapūrṇām
पीयूषपूर्णे pīyūṣapūrṇe
पीयूषपूर्णाः pīyūṣapūrṇāḥ
Instrumental पीयूषपूर्णया pīyūṣapūrṇayā
पीयूषपूर्णाभ्याम् pīyūṣapūrṇābhyām
पीयूषपूर्णाभिः pīyūṣapūrṇābhiḥ
Dative पीयूषपूर्णायै pīyūṣapūrṇāyai
पीयूषपूर्णाभ्याम् pīyūṣapūrṇābhyām
पीयूषपूर्णाभ्यः pīyūṣapūrṇābhyaḥ
Ablative पीयूषपूर्णायाः pīyūṣapūrṇāyāḥ
पीयूषपूर्णाभ्याम् pīyūṣapūrṇābhyām
पीयूषपूर्णाभ्यः pīyūṣapūrṇābhyaḥ
Genitive पीयूषपूर्णायाः pīyūṣapūrṇāyāḥ
पीयूषपूर्णयोः pīyūṣapūrṇayoḥ
पीयूषपूर्णानाम् pīyūṣapūrṇānām
Locative पीयूषपूर्णायाम् pīyūṣapūrṇāyām
पीयूषपूर्णयोः pīyūṣapūrṇayoḥ
पीयूषपूर्णासु pīyūṣapūrṇāsu