Singular | Dual | Plural | |
Nominative |
पीयूषमहाः
pīyūṣamahāḥ |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
Vocative |
पीयूषमहः
pīyūṣamahaḥ |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
Accusative |
पीयूषमहसम्
pīyūṣamahasam |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
Instrumental |
पीयूषमहसा
pīyūṣamahasā |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभिः
pīyūṣamahobhiḥ |
Dative |
पीयूषमहसे
pīyūṣamahase |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभ्यः
pīyūṣamahobhyaḥ |
Ablative |
पीयूषमहसः
pīyūṣamahasaḥ |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभ्यः
pīyūṣamahobhyaḥ |
Genitive |
पीयूषमहसः
pīyūṣamahasaḥ |
पीयूषमहसोः
pīyūṣamahasoḥ |
पीयूषमहसाम्
pīyūṣamahasām |
Locative |
पीयूषमहसि
pīyūṣamahasi |
पीयूषमहसोः
pīyūṣamahasoḥ |
पीयूषमहःसु
pīyūṣamahaḥsu पीयूषमहस्सु pīyūṣamahassu |