| Singular | Dual | Plural | |
| Nominative |
पीयूषमहाः
pīyūṣamahāḥ |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
| Vocative |
पीयूषमहः
pīyūṣamahaḥ |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
| Accusative |
पीयूषमहसम्
pīyūṣamahasam |
पीयूषमहसौ
pīyūṣamahasau |
पीयूषमहसः
pīyūṣamahasaḥ |
| Instrumental |
पीयूषमहसा
pīyūṣamahasā |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभिः
pīyūṣamahobhiḥ |
| Dative |
पीयूषमहसे
pīyūṣamahase |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभ्यः
pīyūṣamahobhyaḥ |
| Ablative |
पीयूषमहसः
pīyūṣamahasaḥ |
पीयूषमहोभ्याम्
pīyūṣamahobhyām |
पीयूषमहोभ्यः
pīyūṣamahobhyaḥ |
| Genitive |
पीयूषमहसः
pīyūṣamahasaḥ |
पीयूषमहसोः
pīyūṣamahasoḥ |
पीयूषमहसाम्
pīyūṣamahasām |
| Locative |
पीयूषमहसि
pīyūṣamahasi |
पीयूषमहसोः
pīyūṣamahasoḥ |
पीयूषमहःसु
pīyūṣamahaḥsu पीयूषमहस्सु pīyūṣamahassu |